Declension table of rohiṇīkuṇḍa

Deva

NeuterSingularDualPlural
Nominativerohiṇīkuṇḍam rohiṇīkuṇḍe rohiṇīkuṇḍāni
Vocativerohiṇīkuṇḍa rohiṇīkuṇḍe rohiṇīkuṇḍāni
Accusativerohiṇīkuṇḍam rohiṇīkuṇḍe rohiṇīkuṇḍāni
Instrumentalrohiṇīkuṇḍena rohiṇīkuṇḍābhyām rohiṇīkuṇḍaiḥ
Dativerohiṇīkuṇḍāya rohiṇīkuṇḍābhyām rohiṇīkuṇḍebhyaḥ
Ablativerohiṇīkuṇḍāt rohiṇīkuṇḍābhyām rohiṇīkuṇḍebhyaḥ
Genitiverohiṇīkuṇḍasya rohiṇīkuṇḍayoḥ rohiṇīkuṇḍānām
Locativerohiṇīkuṇḍe rohiṇīkuṇḍayoḥ rohiṇīkuṇḍeṣu

Compound rohiṇīkuṇḍa -

Adverb -rohiṇīkuṇḍam -rohiṇīkuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria