सुबन्तावली ?रोहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारोहयिष्यन्ती रोहयिष्यन्त्यौ रोहयिष्यन्त्यः
सम्बोधनम्रोहयिष्यन्ति रोहयिष्यन्त्यौ रोहयिष्यन्त्यः
द्वितीयारोहयिष्यन्तीम् रोहयिष्यन्त्यौ रोहयिष्यन्तीः
तृतीयारोहयिष्यन्त्या रोहयिष्यन्तीभ्याम् रोहयिष्यन्तीभिः
चतुर्थीरोहयिष्यन्त्यै रोहयिष्यन्तीभ्याम् रोहयिष्यन्तीभ्यः
पञ्चमीरोहयिष्यन्त्याः रोहयिष्यन्तीभ्याम् रोहयिष्यन्तीभ्यः
षष्ठीरोहयिष्यन्त्याः रोहयिष्यन्त्योः रोहयिष्यन्तीनाम्
सप्तमीरोहयिष्यन्त्याम् रोहयिष्यन्त्योः रोहयिष्यन्तीषु

समास रोहयिष्यन्ति रोहयिष्यन्ती

अव्यय ॰रोहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria