Declension table of rohasena

Deva

MasculineSingularDualPlural
Nominativerohasenaḥ rohasenau rohasenāḥ
Vocativerohasena rohasenau rohasenāḥ
Accusativerohasenam rohasenau rohasenān
Instrumentalrohasenena rohasenābhyām rohasenaiḥ rohasenebhiḥ
Dativerohasenāya rohasenābhyām rohasenebhyaḥ
Ablativerohasenāt rohasenābhyām rohasenebhyaḥ
Genitiverohasenasya rohasenayoḥ rohasenānām
Locativerohasene rohasenayoḥ rohaseneṣu

Compound rohasena -

Adverb -rohasenam -rohasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria