Declension table of rohaṇa

Deva

MasculineSingularDualPlural
Nominativerohaṇaḥ rohaṇau rohaṇāḥ
Vocativerohaṇa rohaṇau rohaṇāḥ
Accusativerohaṇam rohaṇau rohaṇān
Instrumentalrohaṇena rohaṇābhyām rohaṇaiḥ rohaṇebhiḥ
Dativerohaṇāya rohaṇābhyām rohaṇebhyaḥ
Ablativerohaṇāt rohaṇābhyām rohaṇebhyaḥ
Genitiverohaṇasya rohaṇayoḥ rohaṇānām
Locativerohaṇe rohaṇayoḥ rohaṇeṣu

Compound rohaṇa -

Adverb -rohaṇam -rohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria