सुबन्तावली ?रोगोल्बणता

Roma

स्त्रीएकद्विबहु
प्रथमारोगोल्बणता रोगोल्बणते रोगोल्बणताः
सम्बोधनम्रोगोल्बणते रोगोल्बणते रोगोल्बणताः
द्वितीयारोगोल्बणताम् रोगोल्बणते रोगोल्बणताः
तृतीयारोगोल्बणतया रोगोल्बणताभ्याम् रोगोल्बणताभिः
चतुर्थीरोगोल्बणतायै रोगोल्बणताभ्याम् रोगोल्बणताभ्यः
पञ्चमीरोगोल्बणतायाः रोगोल्बणताभ्याम् रोगोल्बणताभ्यः
षष्ठीरोगोल्बणतायाः रोगोल्बणतयोः रोगोल्बणतानाम्
सप्तमीरोगोल्बणतायाम् रोगोल्बणतयोः रोगोल्बणतासु

अव्यय ॰रोगोल्बणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria