Declension table of rogaśama

Deva

MasculineSingularDualPlural
Nominativerogaśamaḥ rogaśamau rogaśamāḥ
Vocativerogaśama rogaśamau rogaśamāḥ
Accusativerogaśamam rogaśamau rogaśamān
Instrumentalrogaśamena rogaśamābhyām rogaśamaiḥ rogaśamebhiḥ
Dativerogaśamāya rogaśamābhyām rogaśamebhyaḥ
Ablativerogaśamāt rogaśamābhyām rogaśamebhyaḥ
Genitiverogaśamasya rogaśamayoḥ rogaśamānām
Locativerogaśame rogaśamayoḥ rogaśameṣu

Compound rogaśama -

Adverb -rogaśamam -rogaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria