Declension table of ?rogamuktā

Deva

FeminineSingularDualPlural
Nominativerogamuktā rogamukte rogamuktāḥ
Vocativerogamukte rogamukte rogamuktāḥ
Accusativerogamuktām rogamukte rogamuktāḥ
Instrumentalrogamuktayā rogamuktābhyām rogamuktābhiḥ
Dativerogamuktāyai rogamuktābhyām rogamuktābhyaḥ
Ablativerogamuktāyāḥ rogamuktābhyām rogamuktābhyaḥ
Genitiverogamuktāyāḥ rogamuktayoḥ rogamuktānām
Locativerogamuktāyām rogamuktayoḥ rogamuktāsu

Adverb -rogamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria