Declension table of ?rogabhāj

Deva

MasculineSingularDualPlural
Nominativerogabhāk rogabhājau rogabhājaḥ
Vocativerogabhāk rogabhājau rogabhājaḥ
Accusativerogabhājam rogabhājau rogabhājaḥ
Instrumentalrogabhājā rogabhāgbhyām rogabhāgbhiḥ
Dativerogabhāje rogabhāgbhyām rogabhāgbhyaḥ
Ablativerogabhājaḥ rogabhāgbhyām rogabhāgbhyaḥ
Genitiverogabhājaḥ rogabhājoḥ rogabhājām
Locativerogabhāji rogabhājoḥ rogabhākṣu

Compound rogabhāk -

Adverb -rogabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria