Declension table of ?rodyamāna

Deva

NeuterSingularDualPlural
Nominativerodyamānam rodyamāne rodyamānāni
Vocativerodyamāna rodyamāne rodyamānāni
Accusativerodyamānam rodyamāne rodyamānāni
Instrumentalrodyamānena rodyamānābhyām rodyamānaiḥ
Dativerodyamānāya rodyamānābhyām rodyamānebhyaḥ
Ablativerodyamānāt rodyamānābhyām rodyamānebhyaḥ
Genitiverodyamānasya rodyamānayoḥ rodyamānānām
Locativerodyamāne rodyamānayoḥ rodyamāneṣu

Compound rodyamāna -

Adverb -rodyamānam -rodyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria