Declension table of ?rodyamāna

Deva

MasculineSingularDualPlural
Nominativerodyamānaḥ rodyamānau rodyamānāḥ
Vocativerodyamāna rodyamānau rodyamānāḥ
Accusativerodyamānam rodyamānau rodyamānān
Instrumentalrodyamānena rodyamānābhyām rodyamānaiḥ rodyamānebhiḥ
Dativerodyamānāya rodyamānābhyām rodyamānebhyaḥ
Ablativerodyamānāt rodyamānābhyām rodyamānebhyaḥ
Genitiverodyamānasya rodyamānayoḥ rodyamānānām
Locativerodyamāne rodyamānayoḥ rodyamāneṣu

Compound rodyamāna -

Adverb -rodyamānam -rodyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria