Declension table of ?roditavyā

Deva

FeminineSingularDualPlural
Nominativeroditavyā roditavye roditavyāḥ
Vocativeroditavye roditavye roditavyāḥ
Accusativeroditavyām roditavye roditavyāḥ
Instrumentalroditavyayā roditavyābhyām roditavyābhiḥ
Dativeroditavyāyai roditavyābhyām roditavyābhyaḥ
Ablativeroditavyāyāḥ roditavyābhyām roditavyābhyaḥ
Genitiveroditavyāyāḥ roditavyayoḥ roditavyānām
Locativeroditavyāyām roditavyayoḥ roditavyāsu

Adverb -roditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria