Declension table of ?roditavatī

Deva

FeminineSingularDualPlural
Nominativeroditavatī roditavatyau roditavatyaḥ
Vocativeroditavati roditavatyau roditavatyaḥ
Accusativeroditavatīm roditavatyau roditavatīḥ
Instrumentalroditavatyā roditavatībhyām roditavatībhiḥ
Dativeroditavatyai roditavatībhyām roditavatībhyaḥ
Ablativeroditavatyāḥ roditavatībhyām roditavatībhyaḥ
Genitiveroditavatyāḥ roditavatyoḥ roditavatīnām
Locativeroditavatyām roditavatyoḥ roditavatīṣu

Compound roditavati - roditavatī -

Adverb -roditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria