Declension table of ?rodita

Deva

NeuterSingularDualPlural
Nominativeroditam rodite roditāni
Vocativerodita rodite roditāni
Accusativeroditam rodite roditāni
Instrumentalroditena roditābhyām roditaiḥ
Dativeroditāya roditābhyām roditebhyaḥ
Ablativeroditāt roditābhyām roditebhyaḥ
Genitiveroditasya roditayoḥ roditānām
Locativerodite roditayoḥ roditeṣu

Compound rodita -

Adverb -roditam -roditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria