Declension table of ?rodita

Deva

MasculineSingularDualPlural
Nominativeroditaḥ roditau roditāḥ
Vocativerodita roditau roditāḥ
Accusativeroditam roditau roditān
Instrumentalroditena roditābhyām roditaiḥ roditebhiḥ
Dativeroditāya roditābhyām roditebhyaḥ
Ablativeroditāt roditābhyām roditebhyaḥ
Genitiveroditasya roditayoḥ roditānām
Locativerodite roditayoḥ roditeṣu

Compound rodita -

Adverb -roditam -roditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria