Declension table of ?rodiṣyat

Deva

NeuterSingularDualPlural
Nominativerodiṣyat rodiṣyantī rodiṣyatī rodiṣyanti
Vocativerodiṣyat rodiṣyantī rodiṣyatī rodiṣyanti
Accusativerodiṣyat rodiṣyantī rodiṣyatī rodiṣyanti
Instrumentalrodiṣyatā rodiṣyadbhyām rodiṣyadbhiḥ
Dativerodiṣyate rodiṣyadbhyām rodiṣyadbhyaḥ
Ablativerodiṣyataḥ rodiṣyadbhyām rodiṣyadbhyaḥ
Genitiverodiṣyataḥ rodiṣyatoḥ rodiṣyatām
Locativerodiṣyati rodiṣyatoḥ rodiṣyatsu

Adverb -rodiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria