Declension table of ?rodiṣyantī

Deva

FeminineSingularDualPlural
Nominativerodiṣyantī rodiṣyantyau rodiṣyantyaḥ
Vocativerodiṣyanti rodiṣyantyau rodiṣyantyaḥ
Accusativerodiṣyantīm rodiṣyantyau rodiṣyantīḥ
Instrumentalrodiṣyantyā rodiṣyantībhyām rodiṣyantībhiḥ
Dativerodiṣyantyai rodiṣyantībhyām rodiṣyantībhyaḥ
Ablativerodiṣyantyāḥ rodiṣyantībhyām rodiṣyantībhyaḥ
Genitiverodiṣyantyāḥ rodiṣyantyoḥ rodiṣyantīnām
Locativerodiṣyantyām rodiṣyantyoḥ rodiṣyantīṣu

Compound rodiṣyanti - rodiṣyantī -

Adverb -rodiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria