Declension table of ?rodiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerodiṣyamāṇā rodiṣyamāṇe rodiṣyamāṇāḥ
Vocativerodiṣyamāṇe rodiṣyamāṇe rodiṣyamāṇāḥ
Accusativerodiṣyamāṇām rodiṣyamāṇe rodiṣyamāṇāḥ
Instrumentalrodiṣyamāṇayā rodiṣyamāṇābhyām rodiṣyamāṇābhiḥ
Dativerodiṣyamāṇāyai rodiṣyamāṇābhyām rodiṣyamāṇābhyaḥ
Ablativerodiṣyamāṇāyāḥ rodiṣyamāṇābhyām rodiṣyamāṇābhyaḥ
Genitiverodiṣyamāṇāyāḥ rodiṣyamāṇayoḥ rodiṣyamāṇānām
Locativerodiṣyamāṇāyām rodiṣyamāṇayoḥ rodiṣyamāṇāsu

Adverb -rodiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria