Declension table of ?rodiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerodiṣyamāṇam rodiṣyamāṇe rodiṣyamāṇāni
Vocativerodiṣyamāṇa rodiṣyamāṇe rodiṣyamāṇāni
Accusativerodiṣyamāṇam rodiṣyamāṇe rodiṣyamāṇāni
Instrumentalrodiṣyamāṇena rodiṣyamāṇābhyām rodiṣyamāṇaiḥ
Dativerodiṣyamāṇāya rodiṣyamāṇābhyām rodiṣyamāṇebhyaḥ
Ablativerodiṣyamāṇāt rodiṣyamāṇābhyām rodiṣyamāṇebhyaḥ
Genitiverodiṣyamāṇasya rodiṣyamāṇayoḥ rodiṣyamāṇānām
Locativerodiṣyamāṇe rodiṣyamāṇayoḥ rodiṣyamāṇeṣu

Compound rodiṣyamāṇa -

Adverb -rodiṣyamāṇam -rodiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria