Declension table of ?rodiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerodiṣyamāṇaḥ rodiṣyamāṇau rodiṣyamāṇāḥ
Vocativerodiṣyamāṇa rodiṣyamāṇau rodiṣyamāṇāḥ
Accusativerodiṣyamāṇam rodiṣyamāṇau rodiṣyamāṇān
Instrumentalrodiṣyamāṇena rodiṣyamāṇābhyām rodiṣyamāṇaiḥ rodiṣyamāṇebhiḥ
Dativerodiṣyamāṇāya rodiṣyamāṇābhyām rodiṣyamāṇebhyaḥ
Ablativerodiṣyamāṇāt rodiṣyamāṇābhyām rodiṣyamāṇebhyaḥ
Genitiverodiṣyamāṇasya rodiṣyamāṇayoḥ rodiṣyamāṇānām
Locativerodiṣyamāṇe rodiṣyamāṇayoḥ rodiṣyamāṇeṣu

Compound rodiṣyamāṇa -

Adverb -rodiṣyamāṇam -rodiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria