Declension table of ?rodhyamānā

Deva

FeminineSingularDualPlural
Nominativerodhyamānā rodhyamāne rodhyamānāḥ
Vocativerodhyamāne rodhyamāne rodhyamānāḥ
Accusativerodhyamānām rodhyamāne rodhyamānāḥ
Instrumentalrodhyamānayā rodhyamānābhyām rodhyamānābhiḥ
Dativerodhyamānāyai rodhyamānābhyām rodhyamānābhyaḥ
Ablativerodhyamānāyāḥ rodhyamānābhyām rodhyamānābhyaḥ
Genitiverodhyamānāyāḥ rodhyamānayoḥ rodhyamānānām
Locativerodhyamānāyām rodhyamānayoḥ rodhyamānāsu

Adverb -rodhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria