Declension table of ?rodhyamāna

Deva

NeuterSingularDualPlural
Nominativerodhyamānam rodhyamāne rodhyamānāni
Vocativerodhyamāna rodhyamāne rodhyamānāni
Accusativerodhyamānam rodhyamāne rodhyamānāni
Instrumentalrodhyamānena rodhyamānābhyām rodhyamānaiḥ
Dativerodhyamānāya rodhyamānābhyām rodhyamānebhyaḥ
Ablativerodhyamānāt rodhyamānābhyām rodhyamānebhyaḥ
Genitiverodhyamānasya rodhyamānayoḥ rodhyamānānām
Locativerodhyamāne rodhyamānayoḥ rodhyamāneṣu

Compound rodhyamāna -

Adverb -rodhyamānam -rodhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria