Declension table of ?rodhya

Deva

MasculineSingularDualPlural
Nominativerodhyaḥ rodhyau rodhyāḥ
Vocativerodhya rodhyau rodhyāḥ
Accusativerodhyam rodhyau rodhyān
Instrumentalrodhyena rodhyābhyām rodhyaiḥ rodhyebhiḥ
Dativerodhyāya rodhyābhyām rodhyebhyaḥ
Ablativerodhyāt rodhyābhyām rodhyebhyaḥ
Genitiverodhyasya rodhyayoḥ rodhyānām
Locativerodhye rodhyayoḥ rodhyeṣu

Compound rodhya -

Adverb -rodhyam -rodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria