Declension table of ?rodhitavyā

Deva

FeminineSingularDualPlural
Nominativerodhitavyā rodhitavye rodhitavyāḥ
Vocativerodhitavye rodhitavye rodhitavyāḥ
Accusativerodhitavyām rodhitavye rodhitavyāḥ
Instrumentalrodhitavyayā rodhitavyābhyām rodhitavyābhiḥ
Dativerodhitavyāyai rodhitavyābhyām rodhitavyābhyaḥ
Ablativerodhitavyāyāḥ rodhitavyābhyām rodhitavyābhyaḥ
Genitiverodhitavyāyāḥ rodhitavyayoḥ rodhitavyānām
Locativerodhitavyāyām rodhitavyayoḥ rodhitavyāsu

Adverb -rodhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria