Declension table of ?rodhitavya

Deva

NeuterSingularDualPlural
Nominativerodhitavyam rodhitavye rodhitavyāni
Vocativerodhitavya rodhitavye rodhitavyāni
Accusativerodhitavyam rodhitavye rodhitavyāni
Instrumentalrodhitavyena rodhitavyābhyām rodhitavyaiḥ
Dativerodhitavyāya rodhitavyābhyām rodhitavyebhyaḥ
Ablativerodhitavyāt rodhitavyābhyām rodhitavyebhyaḥ
Genitiverodhitavyasya rodhitavyayoḥ rodhitavyānām
Locativerodhitavye rodhitavyayoḥ rodhitavyeṣu

Compound rodhitavya -

Adverb -rodhitavyam -rodhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria