Declension table of ?rodhitavya

Deva

MasculineSingularDualPlural
Nominativerodhitavyaḥ rodhitavyau rodhitavyāḥ
Vocativerodhitavya rodhitavyau rodhitavyāḥ
Accusativerodhitavyam rodhitavyau rodhitavyān
Instrumentalrodhitavyena rodhitavyābhyām rodhitavyaiḥ rodhitavyebhiḥ
Dativerodhitavyāya rodhitavyābhyām rodhitavyebhyaḥ
Ablativerodhitavyāt rodhitavyābhyām rodhitavyebhyaḥ
Genitiverodhitavyasya rodhitavyayoḥ rodhitavyānām
Locativerodhitavye rodhitavyayoḥ rodhitavyeṣu

Compound rodhitavya -

Adverb -rodhitavyam -rodhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria