Declension table of ?rodhitavatī

Deva

FeminineSingularDualPlural
Nominativerodhitavatī rodhitavatyau rodhitavatyaḥ
Vocativerodhitavati rodhitavatyau rodhitavatyaḥ
Accusativerodhitavatīm rodhitavatyau rodhitavatīḥ
Instrumentalrodhitavatyā rodhitavatībhyām rodhitavatībhiḥ
Dativerodhitavatyai rodhitavatībhyām rodhitavatībhyaḥ
Ablativerodhitavatyāḥ rodhitavatībhyām rodhitavatībhyaḥ
Genitiverodhitavatyāḥ rodhitavatyoḥ rodhitavatīnām
Locativerodhitavatyām rodhitavatyoḥ rodhitavatīṣu

Compound rodhitavati - rodhitavatī -

Adverb -rodhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria