Declension table of ?rodhitavat

Deva

NeuterSingularDualPlural
Nominativerodhitavat rodhitavantī rodhitavatī rodhitavanti
Vocativerodhitavat rodhitavantī rodhitavatī rodhitavanti
Accusativerodhitavat rodhitavantī rodhitavatī rodhitavanti
Instrumentalrodhitavatā rodhitavadbhyām rodhitavadbhiḥ
Dativerodhitavate rodhitavadbhyām rodhitavadbhyaḥ
Ablativerodhitavataḥ rodhitavadbhyām rodhitavadbhyaḥ
Genitiverodhitavataḥ rodhitavatoḥ rodhitavatām
Locativerodhitavati rodhitavatoḥ rodhitavatsu

Adverb -rodhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria