Declension table of ?rodhitavat

Deva

MasculineSingularDualPlural
Nominativerodhitavān rodhitavantau rodhitavantaḥ
Vocativerodhitavan rodhitavantau rodhitavantaḥ
Accusativerodhitavantam rodhitavantau rodhitavataḥ
Instrumentalrodhitavatā rodhitavadbhyām rodhitavadbhiḥ
Dativerodhitavate rodhitavadbhyām rodhitavadbhyaḥ
Ablativerodhitavataḥ rodhitavadbhyām rodhitavadbhyaḥ
Genitiverodhitavataḥ rodhitavatoḥ rodhitavatām
Locativerodhitavati rodhitavatoḥ rodhitavatsu

Compound rodhitavat -

Adverb -rodhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria