Declension table of ?rodhita

Deva

NeuterSingularDualPlural
Nominativerodhitam rodhite rodhitāni
Vocativerodhita rodhite rodhitāni
Accusativerodhitam rodhite rodhitāni
Instrumentalrodhitena rodhitābhyām rodhitaiḥ
Dativerodhitāya rodhitābhyām rodhitebhyaḥ
Ablativerodhitāt rodhitābhyām rodhitebhyaḥ
Genitiverodhitasya rodhitayoḥ rodhitānām
Locativerodhite rodhitayoḥ rodhiteṣu

Compound rodhita -

Adverb -rodhitam -rodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria