Declension table of ?rodhayitavyā

Deva

FeminineSingularDualPlural
Nominativerodhayitavyā rodhayitavye rodhayitavyāḥ
Vocativerodhayitavye rodhayitavye rodhayitavyāḥ
Accusativerodhayitavyām rodhayitavye rodhayitavyāḥ
Instrumentalrodhayitavyayā rodhayitavyābhyām rodhayitavyābhiḥ
Dativerodhayitavyāyai rodhayitavyābhyām rodhayitavyābhyaḥ
Ablativerodhayitavyāyāḥ rodhayitavyābhyām rodhayitavyābhyaḥ
Genitiverodhayitavyāyāḥ rodhayitavyayoḥ rodhayitavyānām
Locativerodhayitavyāyām rodhayitavyayoḥ rodhayitavyāsu

Adverb -rodhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria