Declension table of ?rodhayitavya

Deva

NeuterSingularDualPlural
Nominativerodhayitavyam rodhayitavye rodhayitavyāni
Vocativerodhayitavya rodhayitavye rodhayitavyāni
Accusativerodhayitavyam rodhayitavye rodhayitavyāni
Instrumentalrodhayitavyena rodhayitavyābhyām rodhayitavyaiḥ
Dativerodhayitavyāya rodhayitavyābhyām rodhayitavyebhyaḥ
Ablativerodhayitavyāt rodhayitavyābhyām rodhayitavyebhyaḥ
Genitiverodhayitavyasya rodhayitavyayoḥ rodhayitavyānām
Locativerodhayitavye rodhayitavyayoḥ rodhayitavyeṣu

Compound rodhayitavya -

Adverb -rodhayitavyam -rodhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria