Declension table of ?rodhayitavya

Deva

MasculineSingularDualPlural
Nominativerodhayitavyaḥ rodhayitavyau rodhayitavyāḥ
Vocativerodhayitavya rodhayitavyau rodhayitavyāḥ
Accusativerodhayitavyam rodhayitavyau rodhayitavyān
Instrumentalrodhayitavyena rodhayitavyābhyām rodhayitavyaiḥ rodhayitavyebhiḥ
Dativerodhayitavyāya rodhayitavyābhyām rodhayitavyebhyaḥ
Ablativerodhayitavyāt rodhayitavyābhyām rodhayitavyebhyaḥ
Genitiverodhayitavyasya rodhayitavyayoḥ rodhayitavyānām
Locativerodhayitavye rodhayitavyayoḥ rodhayitavyeṣu

Compound rodhayitavya -

Adverb -rodhayitavyam -rodhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria