Declension table of ?rodhayiṣyat

Deva

NeuterSingularDualPlural
Nominativerodhayiṣyat rodhayiṣyantī rodhayiṣyatī rodhayiṣyanti
Vocativerodhayiṣyat rodhayiṣyantī rodhayiṣyatī rodhayiṣyanti
Accusativerodhayiṣyat rodhayiṣyantī rodhayiṣyatī rodhayiṣyanti
Instrumentalrodhayiṣyatā rodhayiṣyadbhyām rodhayiṣyadbhiḥ
Dativerodhayiṣyate rodhayiṣyadbhyām rodhayiṣyadbhyaḥ
Ablativerodhayiṣyataḥ rodhayiṣyadbhyām rodhayiṣyadbhyaḥ
Genitiverodhayiṣyataḥ rodhayiṣyatoḥ rodhayiṣyatām
Locativerodhayiṣyati rodhayiṣyatoḥ rodhayiṣyatsu

Adverb -rodhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria