Declension table of ?rodhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerodhayiṣyamāṇā rodhayiṣyamāṇe rodhayiṣyamāṇāḥ
Vocativerodhayiṣyamāṇe rodhayiṣyamāṇe rodhayiṣyamāṇāḥ
Accusativerodhayiṣyamāṇām rodhayiṣyamāṇe rodhayiṣyamāṇāḥ
Instrumentalrodhayiṣyamāṇayā rodhayiṣyamāṇābhyām rodhayiṣyamāṇābhiḥ
Dativerodhayiṣyamāṇāyai rodhayiṣyamāṇābhyām rodhayiṣyamāṇābhyaḥ
Ablativerodhayiṣyamāṇāyāḥ rodhayiṣyamāṇābhyām rodhayiṣyamāṇābhyaḥ
Genitiverodhayiṣyamāṇāyāḥ rodhayiṣyamāṇayoḥ rodhayiṣyamāṇānām
Locativerodhayiṣyamāṇāyām rodhayiṣyamāṇayoḥ rodhayiṣyamāṇāsu

Adverb -rodhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria