Declension table of ?rodhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerodhayiṣyamāṇam rodhayiṣyamāṇe rodhayiṣyamāṇāni
Vocativerodhayiṣyamāṇa rodhayiṣyamāṇe rodhayiṣyamāṇāni
Accusativerodhayiṣyamāṇam rodhayiṣyamāṇe rodhayiṣyamāṇāni
Instrumentalrodhayiṣyamāṇena rodhayiṣyamāṇābhyām rodhayiṣyamāṇaiḥ
Dativerodhayiṣyamāṇāya rodhayiṣyamāṇābhyām rodhayiṣyamāṇebhyaḥ
Ablativerodhayiṣyamāṇāt rodhayiṣyamāṇābhyām rodhayiṣyamāṇebhyaḥ
Genitiverodhayiṣyamāṇasya rodhayiṣyamāṇayoḥ rodhayiṣyamāṇānām
Locativerodhayiṣyamāṇe rodhayiṣyamāṇayoḥ rodhayiṣyamāṇeṣu

Compound rodhayiṣyamāṇa -

Adverb -rodhayiṣyamāṇam -rodhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria