Declension table of ?rodhayat

Deva

NeuterSingularDualPlural
Nominativerodhayat rodhayantī rodhayatī rodhayanti
Vocativerodhayat rodhayantī rodhayatī rodhayanti
Accusativerodhayat rodhayantī rodhayatī rodhayanti
Instrumentalrodhayatā rodhayadbhyām rodhayadbhiḥ
Dativerodhayate rodhayadbhyām rodhayadbhyaḥ
Ablativerodhayataḥ rodhayadbhyām rodhayadbhyaḥ
Genitiverodhayataḥ rodhayatoḥ rodhayatām
Locativerodhayati rodhayatoḥ rodhayatsu

Adverb -rodhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria