Declension table of ?rodhayantī

Deva

FeminineSingularDualPlural
Nominativerodhayantī rodhayantyau rodhayantyaḥ
Vocativerodhayanti rodhayantyau rodhayantyaḥ
Accusativerodhayantīm rodhayantyau rodhayantīḥ
Instrumentalrodhayantyā rodhayantībhyām rodhayantībhiḥ
Dativerodhayantyai rodhayantībhyām rodhayantībhyaḥ
Ablativerodhayantyāḥ rodhayantībhyām rodhayantībhyaḥ
Genitiverodhayantyāḥ rodhayantyoḥ rodhayantīnām
Locativerodhayantyām rodhayantyoḥ rodhayantīṣu

Compound rodhayanti - rodhayantī -

Adverb -rodhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria