Declension table of ?rodhanīyā

Deva

FeminineSingularDualPlural
Nominativerodhanīyā rodhanīye rodhanīyāḥ
Vocativerodhanīye rodhanīye rodhanīyāḥ
Accusativerodhanīyām rodhanīye rodhanīyāḥ
Instrumentalrodhanīyayā rodhanīyābhyām rodhanīyābhiḥ
Dativerodhanīyāyai rodhanīyābhyām rodhanīyābhyaḥ
Ablativerodhanīyāyāḥ rodhanīyābhyām rodhanīyābhyaḥ
Genitiverodhanīyāyāḥ rodhanīyayoḥ rodhanīyānām
Locativerodhanīyāyām rodhanīyayoḥ rodhanīyāsu

Adverb -rodhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria