Declension table of ?rodhanīya

Deva

NeuterSingularDualPlural
Nominativerodhanīyam rodhanīye rodhanīyāni
Vocativerodhanīya rodhanīye rodhanīyāni
Accusativerodhanīyam rodhanīye rodhanīyāni
Instrumentalrodhanīyena rodhanīyābhyām rodhanīyaiḥ
Dativerodhanīyāya rodhanīyābhyām rodhanīyebhyaḥ
Ablativerodhanīyāt rodhanīyābhyām rodhanīyebhyaḥ
Genitiverodhanīyasya rodhanīyayoḥ rodhanīyānām
Locativerodhanīye rodhanīyayoḥ rodhanīyeṣu

Compound rodhanīya -

Adverb -rodhanīyam -rodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria