Declension table of rodha_1

Deva

MasculineSingularDualPlural
Nominativerodhaḥ rodhau rodhāḥ
Vocativerodha rodhau rodhāḥ
Accusativerodham rodhau rodhān
Instrumentalrodhena rodhābhyām rodhaiḥ rodhebhiḥ
Dativerodhāya rodhābhyām rodhebhyaḥ
Ablativerodhāt rodhābhyām rodhebhyaḥ
Genitiverodhasya rodhayoḥ rodhānām
Locativerodhe rodhayoḥ rodheṣu

Compound rodha -

Adverb -rodham -rodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria