Declension table of ?rodayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerodayiṣyantī rodayiṣyantyau rodayiṣyantyaḥ
Vocativerodayiṣyanti rodayiṣyantyau rodayiṣyantyaḥ
Accusativerodayiṣyantīm rodayiṣyantyau rodayiṣyantīḥ
Instrumentalrodayiṣyantyā rodayiṣyantībhyām rodayiṣyantībhiḥ
Dativerodayiṣyantyai rodayiṣyantībhyām rodayiṣyantībhyaḥ
Ablativerodayiṣyantyāḥ rodayiṣyantībhyām rodayiṣyantībhyaḥ
Genitiverodayiṣyantyāḥ rodayiṣyantyoḥ rodayiṣyantīnām
Locativerodayiṣyantyām rodayiṣyantyoḥ rodayiṣyantīṣu

Compound rodayiṣyanti - rodayiṣyantī -

Adverb -rodayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria