Declension table of ?rodayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerodayiṣyamāṇā rodayiṣyamāṇe rodayiṣyamāṇāḥ
Vocativerodayiṣyamāṇe rodayiṣyamāṇe rodayiṣyamāṇāḥ
Accusativerodayiṣyamāṇām rodayiṣyamāṇe rodayiṣyamāṇāḥ
Instrumentalrodayiṣyamāṇayā rodayiṣyamāṇābhyām rodayiṣyamāṇābhiḥ
Dativerodayiṣyamāṇāyai rodayiṣyamāṇābhyām rodayiṣyamāṇābhyaḥ
Ablativerodayiṣyamāṇāyāḥ rodayiṣyamāṇābhyām rodayiṣyamāṇābhyaḥ
Genitiverodayiṣyamāṇāyāḥ rodayiṣyamāṇayoḥ rodayiṣyamāṇānām
Locativerodayiṣyamāṇāyām rodayiṣyamāṇayoḥ rodayiṣyamāṇāsu

Adverb -rodayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria