Declension table of ?rodayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerodayiṣyamāṇam rodayiṣyamāṇe rodayiṣyamāṇāni
Vocativerodayiṣyamāṇa rodayiṣyamāṇe rodayiṣyamāṇāni
Accusativerodayiṣyamāṇam rodayiṣyamāṇe rodayiṣyamāṇāni
Instrumentalrodayiṣyamāṇena rodayiṣyamāṇābhyām rodayiṣyamāṇaiḥ
Dativerodayiṣyamāṇāya rodayiṣyamāṇābhyām rodayiṣyamāṇebhyaḥ
Ablativerodayiṣyamāṇāt rodayiṣyamāṇābhyām rodayiṣyamāṇebhyaḥ
Genitiverodayiṣyamāṇasya rodayiṣyamāṇayoḥ rodayiṣyamāṇānām
Locativerodayiṣyamāṇe rodayiṣyamāṇayoḥ rodayiṣyamāṇeṣu

Compound rodayiṣyamāṇa -

Adverb -rodayiṣyamāṇam -rodayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria