सुबन्तावली ?रोदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारोदयिष्यमाणः रोदयिष्यमाणौ रोदयिष्यमाणाः
सम्बोधनम्रोदयिष्यमाण रोदयिष्यमाणौ रोदयिष्यमाणाः
द्वितीयारोदयिष्यमाणम् रोदयिष्यमाणौ रोदयिष्यमाणान्
तृतीयारोदयिष्यमाणेन रोदयिष्यमाणाभ्याम् रोदयिष्यमाणैः रोदयिष्यमाणेभिः
चतुर्थीरोदयिष्यमाणाय रोदयिष्यमाणाभ्याम् रोदयिष्यमाणेभ्यः
पञ्चमीरोदयिष्यमाणात् रोदयिष्यमाणाभ्याम् रोदयिष्यमाणेभ्यः
षष्ठीरोदयिष्यमाणस्य रोदयिष्यमाणयोः रोदयिष्यमाणानाम्
सप्तमीरोदयिष्यमाणे रोदयिष्यमाणयोः रोदयिष्यमाणेषु

समास रोदयिष्यमाण

अव्यय ॰रोदयिष्यमाणम् ॰रोदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria