Declension table of ?rociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerociṣyamāṇaḥ rociṣyamāṇau rociṣyamāṇāḥ
Vocativerociṣyamāṇa rociṣyamāṇau rociṣyamāṇāḥ
Accusativerociṣyamāṇam rociṣyamāṇau rociṣyamāṇān
Instrumentalrociṣyamāṇena rociṣyamāṇābhyām rociṣyamāṇaiḥ rociṣyamāṇebhiḥ
Dativerociṣyamāṇāya rociṣyamāṇābhyām rociṣyamāṇebhyaḥ
Ablativerociṣyamāṇāt rociṣyamāṇābhyām rociṣyamāṇebhyaḥ
Genitiverociṣyamāṇasya rociṣyamāṇayoḥ rociṣyamāṇānām
Locativerociṣyamāṇe rociṣyamāṇayoḥ rociṣyamāṇeṣu

Compound rociṣyamāṇa -

Adverb -rociṣyamāṇam -rociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria