सुबन्तावली ?रोचिष्णुमुख

Roma

पुमान्एकद्विबहु
प्रथमारोचिष्णुमुखः रोचिष्णुमुखौ रोचिष्णुमुखाः
सम्बोधनम्रोचिष्णुमुख रोचिष्णुमुखौ रोचिष्णुमुखाः
द्वितीयारोचिष्णुमुखम् रोचिष्णुमुखौ रोचिष्णुमुखान्
तृतीयारोचिष्णुमुखेन रोचिष्णुमुखाभ्याम् रोचिष्णुमुखैः रोचिष्णुमुखेभिः
चतुर्थीरोचिष्णुमुखाय रोचिष्णुमुखाभ्याम् रोचिष्णुमुखेभ्यः
पञ्चमीरोचिष्णुमुखात् रोचिष्णुमुखाभ्याम् रोचिष्णुमुखेभ्यः
षष्ठीरोचिष्णुमुखस्य रोचिष्णुमुखयोः रोचिष्णुमुखानाम्
सप्तमीरोचिष्णुमुखे रोचिष्णुमुखयोः रोचिष्णुमुखेषु

समास रोचिष्णुमुख

अव्यय ॰रोचिष्णुमुखम् ॰रोचिष्णुमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria