सुबन्तावली ?रोचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारोचयिष्यन्ती रोचयिष्यन्त्यौ रोचयिष्यन्त्यः
सम्बोधनम्रोचयिष्यन्ति रोचयिष्यन्त्यौ रोचयिष्यन्त्यः
द्वितीयारोचयिष्यन्तीम् रोचयिष्यन्त्यौ रोचयिष्यन्तीः
तृतीयारोचयिष्यन्त्या रोचयिष्यन्तीभ्याम् रोचयिष्यन्तीभिः
चतुर्थीरोचयिष्यन्त्यै रोचयिष्यन्तीभ्याम् रोचयिष्यन्तीभ्यः
पञ्चमीरोचयिष्यन्त्याः रोचयिष्यन्तीभ्याम् रोचयिष्यन्तीभ्यः
षष्ठीरोचयिष्यन्त्याः रोचयिष्यन्त्योः रोचयिष्यन्तीनाम्
सप्तमीरोचयिष्यन्त्याम् रोचयिष्यन्त्योः रोचयिष्यन्तीषु

समास रोचयिष्यन्ति रोचयिष्यन्ती

अव्यय ॰रोचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria