Declension table of ?roṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeroṭiṣyat roṭiṣyantī roṭiṣyatī roṭiṣyanti
Vocativeroṭiṣyat roṭiṣyantī roṭiṣyatī roṭiṣyanti
Accusativeroṭiṣyat roṭiṣyantī roṭiṣyatī roṭiṣyanti
Instrumentalroṭiṣyatā roṭiṣyadbhyām roṭiṣyadbhiḥ
Dativeroṭiṣyate roṭiṣyadbhyām roṭiṣyadbhyaḥ
Ablativeroṭiṣyataḥ roṭiṣyadbhyām roṭiṣyadbhyaḥ
Genitiveroṭiṣyataḥ roṭiṣyatoḥ roṭiṣyatām
Locativeroṭiṣyati roṭiṣyatoḥ roṭiṣyatsu

Adverb -roṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria