Declension table of ?roṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeroṭiṣyamāṇam roṭiṣyamāṇe roṭiṣyamāṇāni
Vocativeroṭiṣyamāṇa roṭiṣyamāṇe roṭiṣyamāṇāni
Accusativeroṭiṣyamāṇam roṭiṣyamāṇe roṭiṣyamāṇāni
Instrumentalroṭiṣyamāṇena roṭiṣyamāṇābhyām roṭiṣyamāṇaiḥ
Dativeroṭiṣyamāṇāya roṭiṣyamāṇābhyām roṭiṣyamāṇebhyaḥ
Ablativeroṭiṣyamāṇāt roṭiṣyamāṇābhyām roṭiṣyamāṇebhyaḥ
Genitiveroṭiṣyamāṇasya roṭiṣyamāṇayoḥ roṭiṣyamāṇānām
Locativeroṭiṣyamāṇe roṭiṣyamāṇayoḥ roṭiṣyamāṇeṣu

Compound roṭiṣyamāṇa -

Adverb -roṭiṣyamāṇam -roṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria