Declension table of ?roṭat

Deva

MasculineSingularDualPlural
Nominativeroṭan roṭantau roṭantaḥ
Vocativeroṭan roṭantau roṭantaḥ
Accusativeroṭantam roṭantau roṭataḥ
Instrumentalroṭatā roṭadbhyām roṭadbhiḥ
Dativeroṭate roṭadbhyām roṭadbhyaḥ
Ablativeroṭataḥ roṭadbhyām roṭadbhyaḥ
Genitiveroṭataḥ roṭatoḥ roṭatām
Locativeroṭati roṭatoḥ roṭatsu

Compound roṭat -

Adverb -roṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria